सुबन्तावली ?मन्दोदरीसुत

Roma

पुमान्एकद्विबहु
प्रथमामन्दोदरीसुतः मन्दोदरीसुतौ मन्दोदरीसुताः
सम्बोधनम्मन्दोदरीसुत मन्दोदरीसुतौ मन्दोदरीसुताः
द्वितीयामन्दोदरीसुतम् मन्दोदरीसुतौ मन्दोदरीसुतान्
तृतीयामन्दोदरीसुतेन मन्दोदरीसुताभ्याम् मन्दोदरीसुतैः मन्दोदरीसुतेभिः
चतुर्थीमन्दोदरीसुताय मन्दोदरीसुताभ्याम् मन्दोदरीसुतेभ्यः
पञ्चमीमन्दोदरीसुतात् मन्दोदरीसुताभ्याम् मन्दोदरीसुतेभ्यः
षष्ठीमन्दोदरीसुतस्य मन्दोदरीसुतयोः मन्दोदरीसुतानाम्
सप्तमीमन्दोदरीसुते मन्दोदरीसुतयोः मन्दोदरीसुतेषु

समास मन्दोदरीसुत

अव्यय ॰मन्दोदरीसुतम् ॰मन्दोदरीसुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria