Declension table of ?mandoṣmaṇā

Deva

FeminineSingularDualPlural
Nominativemandoṣmaṇā mandoṣmaṇe mandoṣmaṇāḥ
Vocativemandoṣmaṇe mandoṣmaṇe mandoṣmaṇāḥ
Accusativemandoṣmaṇām mandoṣmaṇe mandoṣmaṇāḥ
Instrumentalmandoṣmaṇayā mandoṣmaṇābhyām mandoṣmaṇābhiḥ
Dativemandoṣmaṇāyai mandoṣmaṇābhyām mandoṣmaṇābhyaḥ
Ablativemandoṣmaṇāyāḥ mandoṣmaṇābhyām mandoṣmaṇābhyaḥ
Genitivemandoṣmaṇāyāḥ mandoṣmaṇayoḥ mandoṣmaṇānām
Locativemandoṣmaṇāyām mandoṣmaṇayoḥ mandoṣmaṇāsu

Adverb -mandoṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria