Declension table of ?manditavya

Deva

NeuterSingularDualPlural
Nominativemanditavyam manditavye manditavyāni
Vocativemanditavya manditavye manditavyāni
Accusativemanditavyam manditavye manditavyāni
Instrumentalmanditavyena manditavyābhyām manditavyaiḥ
Dativemanditavyāya manditavyābhyām manditavyebhyaḥ
Ablativemanditavyāt manditavyābhyām manditavyebhyaḥ
Genitivemanditavyasya manditavyayoḥ manditavyānām
Locativemanditavye manditavyayoḥ manditavyeṣu

Compound manditavya -

Adverb -manditavyam -manditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria