Declension table of ?manditavya

Deva

MasculineSingularDualPlural
Nominativemanditavyaḥ manditavyau manditavyāḥ
Vocativemanditavya manditavyau manditavyāḥ
Accusativemanditavyam manditavyau manditavyān
Instrumentalmanditavyena manditavyābhyām manditavyaiḥ manditavyebhiḥ
Dativemanditavyāya manditavyābhyām manditavyebhyaḥ
Ablativemanditavyāt manditavyābhyām manditavyebhyaḥ
Genitivemanditavyasya manditavyayoḥ manditavyānām
Locativemanditavye manditavyayoḥ manditavyeṣu

Compound manditavya -

Adverb -manditavyam -manditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria