Declension table of ?manditavat

Deva

MasculineSingularDualPlural
Nominativemanditavān manditavantau manditavantaḥ
Vocativemanditavan manditavantau manditavantaḥ
Accusativemanditavantam manditavantau manditavataḥ
Instrumentalmanditavatā manditavadbhyām manditavadbhiḥ
Dativemanditavate manditavadbhyām manditavadbhyaḥ
Ablativemanditavataḥ manditavadbhyām manditavadbhyaḥ
Genitivemanditavataḥ manditavatoḥ manditavatām
Locativemanditavati manditavatoḥ manditavatsu

Compound manditavat -

Adverb -manditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria