Declension table of ?manditā

Deva

FeminineSingularDualPlural
Nominativemanditā mandite manditāḥ
Vocativemandite mandite manditāḥ
Accusativemanditām mandite manditāḥ
Instrumentalmanditayā manditābhyām manditābhiḥ
Dativemanditāyai manditābhyām manditābhyaḥ
Ablativemanditāyāḥ manditābhyām manditābhyaḥ
Genitivemanditāyāḥ manditayoḥ manditānām
Locativemanditāyām manditayoḥ manditāsu

Adverb -manditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria