सुबन्तावली ?मन्दिरपशु

Roma

पुमान्एकद्विबहु
प्रथमामन्दिरपशुः मन्दिरपशू मन्दिरपशवः
सम्बोधनम्मन्दिरपशो मन्दिरपशू मन्दिरपशवः
द्वितीयामन्दिरपशुम् मन्दिरपशू मन्दिरपशून्
तृतीयामन्दिरपशुना मन्दिरपशुभ्याम् मन्दिरपशुभिः
चतुर्थीमन्दिरपशवे मन्दिरपशुभ्याम् मन्दिरपशुभ्यः
पञ्चमीमन्दिरपशोः मन्दिरपशुभ्याम् मन्दिरपशुभ्यः
षष्ठीमन्दिरपशोः मन्दिरपश्वोः मन्दिरपशूनाम्
सप्तमीमन्दिरपशौ मन्दिरपश्वोः मन्दिरपशुषु

समास मन्दिरपशु

अव्यय ॰मन्दिरपशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria