सुबन्तावली ?मन्दिरमणि

Roma

पुमान्एकद्विबहु
प्रथमामन्दिरमणिः मन्दिरमणी मन्दिरमणयः
सम्बोधनम्मन्दिरमणे मन्दिरमणी मन्दिरमणयः
द्वितीयामन्दिरमणिम् मन्दिरमणी मन्दिरमणीन्
तृतीयामन्दिरमणिना मन्दिरमणिभ्याम् मन्दिरमणिभिः
चतुर्थीमन्दिरमणये मन्दिरमणिभ्याम् मन्दिरमणिभ्यः
पञ्चमीमन्दिरमणेः मन्दिरमणिभ्याम् मन्दिरमणिभ्यः
षष्ठीमन्दिरमणेः मन्दिरमण्योः मन्दिरमणीनाम्
सप्तमीमन्दिरमणौ मन्दिरमण्योः मन्दिरमणिषु

समास मन्दिरमणि

अव्यय ॰मन्दिरमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria