Declension table of ?mandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemandiṣyamāṇā mandiṣyamāṇe mandiṣyamāṇāḥ
Vocativemandiṣyamāṇe mandiṣyamāṇe mandiṣyamāṇāḥ
Accusativemandiṣyamāṇām mandiṣyamāṇe mandiṣyamāṇāḥ
Instrumentalmandiṣyamāṇayā mandiṣyamāṇābhyām mandiṣyamāṇābhiḥ
Dativemandiṣyamāṇāyai mandiṣyamāṇābhyām mandiṣyamāṇābhyaḥ
Ablativemandiṣyamāṇāyāḥ mandiṣyamāṇābhyām mandiṣyamāṇābhyaḥ
Genitivemandiṣyamāṇāyāḥ mandiṣyamāṇayoḥ mandiṣyamāṇānām
Locativemandiṣyamāṇāyām mandiṣyamāṇayoḥ mandiṣyamāṇāsu

Adverb -mandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria