Declension table of ?mandiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemandiṣyamāṇam mandiṣyamāṇe mandiṣyamāṇāni
Vocativemandiṣyamāṇa mandiṣyamāṇe mandiṣyamāṇāni
Accusativemandiṣyamāṇam mandiṣyamāṇe mandiṣyamāṇāni
Instrumentalmandiṣyamāṇena mandiṣyamāṇābhyām mandiṣyamāṇaiḥ
Dativemandiṣyamāṇāya mandiṣyamāṇābhyām mandiṣyamāṇebhyaḥ
Ablativemandiṣyamāṇāt mandiṣyamāṇābhyām mandiṣyamāṇebhyaḥ
Genitivemandiṣyamāṇasya mandiṣyamāṇayoḥ mandiṣyamāṇānām
Locativemandiṣyamāṇe mandiṣyamāṇayoḥ mandiṣyamāṇeṣu

Compound mandiṣyamāṇa -

Adverb -mandiṣyamāṇam -mandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria