Declension table of ?mandayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemandayiṣyantī mandayiṣyantyau mandayiṣyantyaḥ
Vocativemandayiṣyanti mandayiṣyantyau mandayiṣyantyaḥ
Accusativemandayiṣyantīm mandayiṣyantyau mandayiṣyantīḥ
Instrumentalmandayiṣyantyā mandayiṣyantībhyām mandayiṣyantībhiḥ
Dativemandayiṣyantyai mandayiṣyantībhyām mandayiṣyantībhyaḥ
Ablativemandayiṣyantyāḥ mandayiṣyantībhyām mandayiṣyantībhyaḥ
Genitivemandayiṣyantyāḥ mandayiṣyantyoḥ mandayiṣyantīnām
Locativemandayiṣyantyām mandayiṣyantyoḥ mandayiṣyantīṣu

Compound mandayiṣyanti - mandayiṣyantī -

Adverb -mandayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria