सुबन्तावली ?मन्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामन्दयिष्यन्ती मन्दयिष्यन्त्यौ मन्दयिष्यन्त्यः
सम्बोधनम्मन्दयिष्यन्ति मन्दयिष्यन्त्यौ मन्दयिष्यन्त्यः
द्वितीयामन्दयिष्यन्तीम् मन्दयिष्यन्त्यौ मन्दयिष्यन्तीः
तृतीयामन्दयिष्यन्त्या मन्दयिष्यन्तीभ्याम् मन्दयिष्यन्तीभिः
चतुर्थीमन्दयिष्यन्त्यै मन्दयिष्यन्तीभ्याम् मन्दयिष्यन्तीभ्यः
पञ्चमीमन्दयिष्यन्त्याः मन्दयिष्यन्तीभ्याम् मन्दयिष्यन्तीभ्यः
षष्ठीमन्दयिष्यन्त्याः मन्दयिष्यन्त्योः मन्दयिष्यन्तीनाम्
सप्तमीमन्दयिष्यन्त्याम् मन्दयिष्यन्त्योः मन्दयिष्यन्तीषु

समास मन्दयिष्यन्ति मन्दयिष्यन्ती

अव्यय ॰मन्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria