Declension table of ?mandayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemandayiṣyamāṇā mandayiṣyamāṇe mandayiṣyamāṇāḥ
Vocativemandayiṣyamāṇe mandayiṣyamāṇe mandayiṣyamāṇāḥ
Accusativemandayiṣyamāṇām mandayiṣyamāṇe mandayiṣyamāṇāḥ
Instrumentalmandayiṣyamāṇayā mandayiṣyamāṇābhyām mandayiṣyamāṇābhiḥ
Dativemandayiṣyamāṇāyai mandayiṣyamāṇābhyām mandayiṣyamāṇābhyaḥ
Ablativemandayiṣyamāṇāyāḥ mandayiṣyamāṇābhyām mandayiṣyamāṇābhyaḥ
Genitivemandayiṣyamāṇāyāḥ mandayiṣyamāṇayoḥ mandayiṣyamāṇānām
Locativemandayiṣyamāṇāyām mandayiṣyamāṇayoḥ mandayiṣyamāṇāsu

Adverb -mandayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria