सुबन्तावली ?मन्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामन्दयिष्यमाणः मन्दयिष्यमाणौ मन्दयिष्यमाणाः
सम्बोधनम्मन्दयिष्यमाण मन्दयिष्यमाणौ मन्दयिष्यमाणाः
द्वितीयामन्दयिष्यमाणम् मन्दयिष्यमाणौ मन्दयिष्यमाणान्
तृतीयामन्दयिष्यमाणेन मन्दयिष्यमाणाभ्याम् मन्दयिष्यमाणैः मन्दयिष्यमाणेभिः
चतुर्थीमन्दयिष्यमाणाय मन्दयिष्यमाणाभ्याम् मन्दयिष्यमाणेभ्यः
पञ्चमीमन्दयिष्यमाणात् मन्दयिष्यमाणाभ्याम् मन्दयिष्यमाणेभ्यः
षष्ठीमन्दयिष्यमाणस्य मन्दयिष्यमाणयोः मन्दयिष्यमाणानाम्
सप्तमीमन्दयिष्यमाणे मन्दयिष्यमाणयोः मन्दयिष्यमाणेषु

समास मन्दयिष्यमाण

अव्यय ॰मन्दयिष्यमाणम् ॰मन्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria