सुबन्तावली ?मन्दयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दयत् मन्दयन्ती मन्दयती मन्दयन्ति
सम्बोधनम्मन्दयत् मन्दयन्ती मन्दयती मन्दयन्ति
द्वितीयामन्दयत् मन्दयन्ती मन्दयती मन्दयन्ति
तृतीयामन्दयता मन्दयद्भ्याम् मन्दयद्भिः
चतुर्थीमन्दयते मन्दयद्भ्याम् मन्दयद्भ्यः
पञ्चमीमन्दयतः मन्दयद्भ्याम् मन्दयद्भ्यः
षष्ठीमन्दयतः मन्दयतोः मन्दयताम्
सप्तमीमन्दयति मन्दयतोः मन्दयत्सु

अव्यय ॰मन्दयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria