सुबन्तावली ?मन्दयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामन्दयन्ती मन्दयन्त्यौ मन्दयन्त्यः
सम्बोधनम्मन्दयन्ति मन्दयन्त्यौ मन्दयन्त्यः
द्वितीयामन्दयन्तीम् मन्दयन्त्यौ मन्दयन्तीः
तृतीयामन्दयन्त्या मन्दयन्तीभ्याम् मन्दयन्तीभिः
चतुर्थीमन्दयन्त्यै मन्दयन्तीभ्याम् मन्दयन्तीभ्यः
पञ्चमीमन्दयन्त्याः मन्दयन्तीभ्याम् मन्दयन्तीभ्यः
षष्ठीमन्दयन्त्याः मन्दयन्त्योः मन्दयन्तीनाम्
सप्तमीमन्दयन्त्याम् मन्दयन्त्योः मन्दयन्तीषु

समास मन्दयन्ति मन्दयन्ती

अव्यय ॰मन्दयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria