Declension table of ?mandayantī

Deva

FeminineSingularDualPlural
Nominativemandayantī mandayantyau mandayantyaḥ
Vocativemandayanti mandayantyau mandayantyaḥ
Accusativemandayantīm mandayantyau mandayantīḥ
Instrumentalmandayantyā mandayantībhyām mandayantībhiḥ
Dativemandayantyai mandayantībhyām mandayantībhyaḥ
Ablativemandayantyāḥ mandayantībhyām mandayantībhyaḥ
Genitivemandayantyāḥ mandayantyoḥ mandayantīnām
Locativemandayantyām mandayantyoḥ mandayantīṣu

Compound mandayanti - mandayantī -

Adverb -mandayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria