Declension table of ?mandayamāna

Deva

NeuterSingularDualPlural
Nominativemandayamānam mandayamāne mandayamānāni
Vocativemandayamāna mandayamāne mandayamānāni
Accusativemandayamānam mandayamāne mandayamānāni
Instrumentalmandayamānena mandayamānābhyām mandayamānaiḥ
Dativemandayamānāya mandayamānābhyām mandayamānebhyaḥ
Ablativemandayamānāt mandayamānābhyām mandayamānebhyaḥ
Genitivemandayamānasya mandayamānayoḥ mandayamānānām
Locativemandayamāne mandayamānayoḥ mandayamāneṣu

Compound mandayamāna -

Adverb -mandayamānam -mandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria