सुबन्तावली ?मन्दविवेकिनी

Roma

स्त्रीएकद्विबहु
प्रथमामन्दविवेकिनी मन्दविवेकिन्यौ मन्दविवेकिन्यः
सम्बोधनम्मन्दविवेकिनि मन्दविवेकिन्यौ मन्दविवेकिन्यः
द्वितीयामन्दविवेकिनीम् मन्दविवेकिन्यौ मन्दविवेकिनीः
तृतीयामन्दविवेकिन्या मन्दविवेकिनीभ्याम् मन्दविवेकिनीभिः
चतुर्थीमन्दविवेकिन्यै मन्दविवेकिनीभ्याम् मन्दविवेकिनीभ्यः
पञ्चमीमन्दविवेकिन्याः मन्दविवेकिनीभ्याम् मन्दविवेकिनीभ्यः
षष्ठीमन्दविवेकिन्याः मन्दविवेकिन्योः मन्दविवेकिनीनाम्
सप्तमीमन्दविवेकिन्याम् मन्दविवेकिन्योः मन्दविवेकिनीषु

समास मन्दविवेकिनि मन्दविवेकिनी

अव्यय ॰मन्दविवेकिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria