Declension table of ?mandaviceṣṭitā

Deva

FeminineSingularDualPlural
Nominativemandaviceṣṭitā mandaviceṣṭite mandaviceṣṭitāḥ
Vocativemandaviceṣṭite mandaviceṣṭite mandaviceṣṭitāḥ
Accusativemandaviceṣṭitām mandaviceṣṭite mandaviceṣṭitāḥ
Instrumentalmandaviceṣṭitayā mandaviceṣṭitābhyām mandaviceṣṭitābhiḥ
Dativemandaviceṣṭitāyai mandaviceṣṭitābhyām mandaviceṣṭitābhyaḥ
Ablativemandaviceṣṭitāyāḥ mandaviceṣṭitābhyām mandaviceṣṭitābhyaḥ
Genitivemandaviceṣṭitāyāḥ mandaviceṣṭitayoḥ mandaviceṣṭitānām
Locativemandaviceṣṭitāyām mandaviceṣṭitayoḥ mandaviceṣṭitāsu

Adverb -mandaviceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria