सुबन्तावली ?मन्दविचेष्टित

Roma

पुमान्एकद्विबहु
प्रथमामन्दविचेष्टितः मन्दविचेष्टितौ मन्दविचेष्टिताः
सम्बोधनम्मन्दविचेष्टित मन्दविचेष्टितौ मन्दविचेष्टिताः
द्वितीयामन्दविचेष्टितम् मन्दविचेष्टितौ मन्दविचेष्टितान्
तृतीयामन्दविचेष्टितेन मन्दविचेष्टिताभ्याम् मन्दविचेष्टितैः मन्दविचेष्टितेभिः
चतुर्थीमन्दविचेष्टिताय मन्दविचेष्टिताभ्याम् मन्दविचेष्टितेभ्यः
पञ्चमीमन्दविचेष्टितात् मन्दविचेष्टिताभ्याम् मन्दविचेष्टितेभ्यः
षष्ठीमन्दविचेष्टितस्य मन्दविचेष्टितयोः मन्दविचेष्टितानाम्
सप्तमीमन्दविचेष्टिते मन्दविचेष्टितयोः मन्दविचेष्टितेषु

समास मन्दविचेष्टित

अव्यय ॰मन्दविचेष्टितम् ॰मन्दविचेष्टितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria