सुबन्तावली ?मन्दतर

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दतरम् मन्दतरे मन्दतराणि
सम्बोधनम्मन्दतर मन्दतरे मन्दतराणि
द्वितीयामन्दतरम् मन्दतरे मन्दतराणि
तृतीयामन्दतरेण मन्दतराभ्याम् मन्दतरैः
चतुर्थीमन्दतराय मन्दतराभ्याम् मन्दतरेभ्यः
पञ्चमीमन्दतरात् मन्दतराभ्याम् मन्दतरेभ्यः
षष्ठीमन्दतरस्य मन्दतरयोः मन्दतराणाम्
सप्तमीमन्दतरे मन्दतरयोः मन्दतरेषु

समास मन्दतर

अव्यय ॰मन्दतरम् ॰मन्दतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria