सुबन्तावली ?मन्दसमीरण

Roma

पुमान्एकद्विबहु
प्रथमामन्दसमीरणः मन्दसमीरणौ मन्दसमीरणाः
सम्बोधनम्मन्दसमीरण मन्दसमीरणौ मन्दसमीरणाः
द्वितीयामन्दसमीरणम् मन्दसमीरणौ मन्दसमीरणान्
तृतीयामन्दसमीरणेन मन्दसमीरणाभ्याम् मन्दसमीरणैः मन्दसमीरणेभिः
चतुर्थीमन्दसमीरणाय मन्दसमीरणाभ्याम् मन्दसमीरणेभ्यः
पञ्चमीमन्दसमीरणात् मन्दसमीरणाभ्याम् मन्दसमीरणेभ्यः
षष्ठीमन्दसमीरणस्य मन्दसमीरणयोः मन्दसमीरणानाम्
सप्तमीमन्दसमीरणे मन्दसमीरणयोः मन्दसमीरणेषु

समास मन्दसमीरण

अव्यय ॰मन्दसमीरणम् ॰मन्दसमीरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria