Declension table of ?mandaravāsinī

Deva

FeminineSingularDualPlural
Nominativemandaravāsinī mandaravāsinyau mandaravāsinyaḥ
Vocativemandaravāsini mandaravāsinyau mandaravāsinyaḥ
Accusativemandaravāsinīm mandaravāsinyau mandaravāsinīḥ
Instrumentalmandaravāsinyā mandaravāsinībhyām mandaravāsinībhiḥ
Dativemandaravāsinyai mandaravāsinībhyām mandaravāsinībhyaḥ
Ablativemandaravāsinyāḥ mandaravāsinībhyām mandaravāsinībhyaḥ
Genitivemandaravāsinyāḥ mandaravāsinyoḥ mandaravāsinīnām
Locativemandaravāsinyām mandaravāsinyoḥ mandaravāsinīṣu

Compound mandaravāsini - mandaravāsinī -

Adverb -mandaravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria