सुबन्तावली ?मन्दरदेवीय

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दरदेवीयम् मन्दरदेवीये मन्दरदेवीयानि
सम्बोधनम्मन्दरदेवीय मन्दरदेवीये मन्दरदेवीयानि
द्वितीयामन्दरदेवीयम् मन्दरदेवीये मन्दरदेवीयानि
तृतीयामन्दरदेवीयेन मन्दरदेवीयाभ्याम् मन्दरदेवीयैः
चतुर्थीमन्दरदेवीयाय मन्दरदेवीयाभ्याम् मन्दरदेवीयेभ्यः
पञ्चमीमन्दरदेवीयात् मन्दरदेवीयाभ्याम् मन्दरदेवीयेभ्यः
षष्ठीमन्दरदेवीयस्य मन्दरदेवीययोः मन्दरदेवीयानाम्
सप्तमीमन्दरदेवीये मन्दरदेवीययोः मन्दरदेवीयेषु

समास मन्दरदेवीय

अव्यय ॰मन्दरदेवीयम् ॰मन्दरदेवीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria