Declension table of ?mandanīya

Deva

MasculineSingularDualPlural
Nominativemandanīyaḥ mandanīyau mandanīyāḥ
Vocativemandanīya mandanīyau mandanīyāḥ
Accusativemandanīyam mandanīyau mandanīyān
Instrumentalmandanīyena mandanīyābhyām mandanīyaiḥ mandanīyebhiḥ
Dativemandanīyāya mandanīyābhyām mandanīyebhyaḥ
Ablativemandanīyāt mandanīyābhyām mandanīyebhyaḥ
Genitivemandanīyasya mandanīyayoḥ mandanīyānām
Locativemandanīye mandanīyayoḥ mandanīyeṣu

Compound mandanīya -

Adverb -mandanīyam -mandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria