सुबन्तावली ?मन्दमन्दातप

Roma

पुमान्एकद्विबहु
प्रथमामन्दमन्दातपः मन्दमन्दातपौ मन्दमन्दातपाः
सम्बोधनम्मन्दमन्दातप मन्दमन्दातपौ मन्दमन्दातपाः
द्वितीयामन्दमन्दातपम् मन्दमन्दातपौ मन्दमन्दातपान्
तृतीयामन्दमन्दातपेन मन्दमन्दातपाभ्याम् मन्दमन्दातपैः मन्दमन्दातपेभिः
चतुर्थीमन्दमन्दातपाय मन्दमन्दातपाभ्याम् मन्दमन्दातपेभ्यः
पञ्चमीमन्दमन्दातपात् मन्दमन्दातपाभ्याम् मन्दमन्दातपेभ्यः
षष्ठीमन्दमन्दातपस्य मन्दमन्दातपयोः मन्दमन्दातपानाम्
सप्तमीमन्दमन्दातपे मन्दमन्दातपयोः मन्दमन्दातपेषु

समास मन्दमन्दातप

अव्यय ॰मन्दमन्दातपम् ॰मन्दमन्दातपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria