Declension table of ?mandamānā

Deva

FeminineSingularDualPlural
Nominativemandamānā mandamāne mandamānāḥ
Vocativemandamāne mandamāne mandamānāḥ
Accusativemandamānām mandamāne mandamānāḥ
Instrumentalmandamānayā mandamānābhyām mandamānābhiḥ
Dativemandamānāyai mandamānābhyām mandamānābhyaḥ
Ablativemandamānāyāḥ mandamānābhyām mandamānābhyaḥ
Genitivemandamānāyāḥ mandamānayoḥ mandamānānām
Locativemandamānāyām mandamānayoḥ mandamānāsu

Adverb -mandamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria