Declension table of ?mandamāna

Deva

MasculineSingularDualPlural
Nominativemandamānaḥ mandamānau mandamānāḥ
Vocativemandamāna mandamānau mandamānāḥ
Accusativemandamānam mandamānau mandamānān
Instrumentalmandamānena mandamānābhyām mandamānaiḥ mandamānebhiḥ
Dativemandamānāya mandamānābhyām mandamānebhyaḥ
Ablativemandamānāt mandamānābhyām mandamānebhyaḥ
Genitivemandamānasya mandamānayoḥ mandamānānām
Locativemandamāne mandamānayoḥ mandamāneṣu

Compound mandamāna -

Adverb -mandamānam -mandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria