सुबन्तावली ?मन्दकिरणत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दकिरणत्वम् मन्दकिरणत्वे मन्दकिरणत्वानि
सम्बोधनम्मन्दकिरणत्व मन्दकिरणत्वे मन्दकिरणत्वानि
द्वितीयामन्दकिरणत्वम् मन्दकिरणत्वे मन्दकिरणत्वानि
तृतीयामन्दकिरणत्वेन मन्दकिरणत्वाभ्याम् मन्दकिरणत्वैः
चतुर्थीमन्दकिरणत्वाय मन्दकिरणत्वाभ्याम् मन्दकिरणत्वेभ्यः
पञ्चमीमन्दकिरणत्वात् मन्दकिरणत्वाभ्याम् मन्दकिरणत्वेभ्यः
षष्ठीमन्दकिरणत्वस्य मन्दकिरणत्वयोः मन्दकिरणत्वानाम्
सप्तमीमन्दकिरणत्वे मन्दकिरणत्वयोः मन्दकिरणत्वेषु

समास मन्दकिरणत्व

अव्यय ॰मन्दकिरणत्वम् ॰मन्दकिरणत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria