सुबन्तावली ?मन्दगतित्व

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दगतित्वम् मन्दगतित्वे मन्दगतित्वानि
सम्बोधनम्मन्दगतित्व मन्दगतित्वे मन्दगतित्वानि
द्वितीयामन्दगतित्वम् मन्दगतित्वे मन्दगतित्वानि
तृतीयामन्दगतित्वेन मन्दगतित्वाभ्याम् मन्दगतित्वैः
चतुर्थीमन्दगतित्वाय मन्दगतित्वाभ्याम् मन्दगतित्वेभ्यः
पञ्चमीमन्दगतित्वात् मन्दगतित्वाभ्याम् मन्दगतित्वेभ्यः
षष्ठीमन्दगतित्वस्य मन्दगतित्वयोः मन्दगतित्वानाम्
सप्तमीमन्दगतित्वे मन्दगतित्वयोः मन्दगतित्वेषु

समास मन्दगतित्व

अव्यय ॰मन्दगतित्वम् ॰मन्दगतित्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria