सुबन्तावली ?मन्दगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दगमनम् मन्दगमने मन्दगमनानि
सम्बोधनम्मन्दगमन मन्दगमने मन्दगमनानि
द्वितीयामन्दगमनम् मन्दगमने मन्दगमनानि
तृतीयामन्दगमनेन मन्दगमनाभ्याम् मन्दगमनैः
चतुर्थीमन्दगमनाय मन्दगमनाभ्याम् मन्दगमनेभ्यः
पञ्चमीमन्दगमनात् मन्दगमनाभ्याम् मन्दगमनेभ्यः
षष्ठीमन्दगमनस्य मन्दगमनयोः मन्दगमनानाम्
सप्तमीमन्दगमने मन्दगमनयोः मन्दगमनेषु

समास मन्दगमन

अव्यय ॰मन्दगमनम् ॰मन्दगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria