Declension table of ?mandabhāgyā

Deva

FeminineSingularDualPlural
Nominativemandabhāgyā mandabhāgye mandabhāgyāḥ
Vocativemandabhāgye mandabhāgye mandabhāgyāḥ
Accusativemandabhāgyām mandabhāgye mandabhāgyāḥ
Instrumentalmandabhāgyayā mandabhāgyābhyām mandabhāgyābhiḥ
Dativemandabhāgyāyai mandabhāgyābhyām mandabhāgyābhyaḥ
Ablativemandabhāgyāyāḥ mandabhāgyābhyām mandabhāgyābhyaḥ
Genitivemandabhāgyāyāḥ mandabhāgyayoḥ mandabhāgyānām
Locativemandabhāgyāyām mandabhāgyayoḥ mandabhāgyāsu

Adverb -mandabhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria