Declension table of ?mandabhāginī

Deva

FeminineSingularDualPlural
Nominativemandabhāginī mandabhāginyau mandabhāginyaḥ
Vocativemandabhāgini mandabhāginyau mandabhāginyaḥ
Accusativemandabhāginīm mandabhāginyau mandabhāginīḥ
Instrumentalmandabhāginyā mandabhāginībhyām mandabhāginībhiḥ
Dativemandabhāginyai mandabhāginībhyām mandabhāginībhyaḥ
Ablativemandabhāginyāḥ mandabhāginībhyām mandabhāginībhyaḥ
Genitivemandabhāginyāḥ mandabhāginyoḥ mandabhāginīnām
Locativemandabhāginyām mandabhāginyoḥ mandabhāginīṣu

Compound mandabhāgini - mandabhāginī -

Adverb -mandabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria