सुबन्तावली ?मन्दायितव्य

Roma

पुमान्एकद्विबहु
प्रथमामन्दायितव्यः मन्दायितव्यौ मन्दायितव्याः
सम्बोधनम्मन्दायितव्य मन्दायितव्यौ मन्दायितव्याः
द्वितीयामन्दायितव्यम् मन्दायितव्यौ मन्दायितव्यान्
तृतीयामन्दायितव्येन मन्दायितव्याभ्याम् मन्दायितव्यैः मन्दायितव्येभिः
चतुर्थीमन्दायितव्याय मन्दायितव्याभ्याम् मन्दायितव्येभ्यः
पञ्चमीमन्दायितव्यात् मन्दायितव्याभ्याम् मन्दायितव्येभ्यः
षष्ठीमन्दायितव्यस्य मन्दायितव्ययोः मन्दायितव्यानाम्
सप्तमीमन्दायितव्ये मन्दायितव्ययोः मन्दायितव्येषु

समास मन्दायितव्य

अव्यय ॰मन्दायितव्यम् ॰मन्दायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria