Declension table of ?mandāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemandāyiṣyamāṇā mandāyiṣyamāṇe mandāyiṣyamāṇāḥ
Vocativemandāyiṣyamāṇe mandāyiṣyamāṇe mandāyiṣyamāṇāḥ
Accusativemandāyiṣyamāṇām mandāyiṣyamāṇe mandāyiṣyamāṇāḥ
Instrumentalmandāyiṣyamāṇayā mandāyiṣyamāṇābhyām mandāyiṣyamāṇābhiḥ
Dativemandāyiṣyamāṇāyai mandāyiṣyamāṇābhyām mandāyiṣyamāṇābhyaḥ
Ablativemandāyiṣyamāṇāyāḥ mandāyiṣyamāṇābhyām mandāyiṣyamāṇābhyaḥ
Genitivemandāyiṣyamāṇāyāḥ mandāyiṣyamāṇayoḥ mandāyiṣyamāṇānām
Locativemandāyiṣyamāṇāyām mandāyiṣyamāṇayoḥ mandāyiṣyamāṇāsu

Adverb -mandāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria