सुबन्तावली ?मन्दायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामन्दायिष्यमाणः मन्दायिष्यमाणौ मन्दायिष्यमाणाः
सम्बोधनम्मन्दायिष्यमाण मन्दायिष्यमाणौ मन्दायिष्यमाणाः
द्वितीयामन्दायिष्यमाणम् मन्दायिष्यमाणौ मन्दायिष्यमाणान्
तृतीयामन्दायिष्यमाणेन मन्दायिष्यमाणाभ्याम् मन्दायिष्यमाणैः मन्दायिष्यमाणेभिः
चतुर्थीमन्दायिष्यमाणाय मन्दायिष्यमाणाभ्याम् मन्दायिष्यमाणेभ्यः
पञ्चमीमन्दायिष्यमाणात् मन्दायिष्यमाणाभ्याम् मन्दायिष्यमाणेभ्यः
षष्ठीमन्दायिष्यमाणस्य मन्दायिष्यमाणयोः मन्दायिष्यमाणानाम्
सप्तमीमन्दायिष्यमाणे मन्दायिष्यमाणयोः मन्दायिष्यमाणेषु

समास मन्दायिष्यमाण

अव्यय ॰मन्दायिष्यमाणम् ॰मन्दायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria