Declension table of ?mandāyamāna

Deva

NeuterSingularDualPlural
Nominativemandāyamānam mandāyamāne mandāyamānāni
Vocativemandāyamāna mandāyamāne mandāyamānāni
Accusativemandāyamānam mandāyamāne mandāyamānāni
Instrumentalmandāyamānena mandāyamānābhyām mandāyamānaiḥ
Dativemandāyamānāya mandāyamānābhyām mandāyamānebhyaḥ
Ablativemandāyamānāt mandāyamānābhyām mandāyamānebhyaḥ
Genitivemandāyamānasya mandāyamānayoḥ mandāyamānānām
Locativemandāyamāne mandāyamānayoḥ mandāyamāneṣu

Compound mandāyamāna -

Adverb -mandāyamānam -mandāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria