Declension table of ?mandātman

Deva

NeuterSingularDualPlural
Nominativemandātma mandātmanī mandātmāni
Vocativemandātman mandātma mandātmanī mandātmāni
Accusativemandātma mandātmanī mandātmāni
Instrumentalmandātmanā mandātmabhyām mandātmabhiḥ
Dativemandātmane mandātmabhyām mandātmabhyaḥ
Ablativemandātmanaḥ mandātmabhyām mandātmabhyaḥ
Genitivemandātmanaḥ mandātmanoḥ mandātmanām
Locativemandātmani mandātmanoḥ mandātmasu

Compound mandātma -

Adverb -mandātma -mandātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria