सुबन्तावली ?मन्दारकदिन

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दारकदिनम् मन्दारकदिने मन्दारकदिनानि
सम्बोधनम्मन्दारकदिन मन्दारकदिने मन्दारकदिनानि
द्वितीयामन्दारकदिनम् मन्दारकदिने मन्दारकदिनानि
तृतीयामन्दारकदिनेन मन्दारकदिनाभ्याम् मन्दारकदिनैः
चतुर्थीमन्दारकदिनाय मन्दारकदिनाभ्याम् मन्दारकदिनेभ्यः
पञ्चमीमन्दारकदिनात् मन्दारकदिनाभ्याम् मन्दारकदिनेभ्यः
षष्ठीमन्दारकदिनस्य मन्दारकदिनयोः मन्दारकदिनानाम्
सप्तमीमन्दारकदिने मन्दारकदिनयोः मन्दारकदिनेषु

समास मन्दारकदिन

अव्यय ॰मन्दारकदिनम् ॰मन्दारकदिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria