Declension table of ?mandānalā

Deva

FeminineSingularDualPlural
Nominativemandānalā mandānale mandānalāḥ
Vocativemandānale mandānale mandānalāḥ
Accusativemandānalām mandānale mandānalāḥ
Instrumentalmandānalayā mandānalābhyām mandānalābhiḥ
Dativemandānalāyai mandānalābhyām mandānalābhyaḥ
Ablativemandānalāyāḥ mandānalābhyām mandānalābhyaḥ
Genitivemandānalāyāḥ mandānalayoḥ mandānalānām
Locativemandānalāyām mandānalayoḥ mandānalāsu

Adverb -mandānalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria