Declension table of mandākrāntā

Deva

FeminineSingularDualPlural
Nominativemandākrāntā mandākrānte mandākrāntāḥ
Vocativemandākrānte mandākrānte mandākrāntāḥ
Accusativemandākrāntām mandākrānte mandākrāntāḥ
Instrumentalmandākrāntayā mandākrāntābhyām mandākrāntābhiḥ
Dativemandākrāntāyai mandākrāntābhyām mandākrāntābhyaḥ
Ablativemandākrāntāyāḥ mandākrāntābhyām mandākrāntābhyaḥ
Genitivemandākrāntāyāḥ mandākrāntayoḥ mandākrāntānām
Locativemandākrāntāyām mandākrāntayoḥ mandākrāntāsu

Adverb -mandākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria