Declension table of mandākrānta

Deva

MasculineSingularDualPlural
Nominativemandākrāntaḥ mandākrāntau mandākrāntāḥ
Vocativemandākrānta mandākrāntau mandākrāntāḥ
Accusativemandākrāntam mandākrāntau mandākrāntān
Instrumentalmandākrāntena mandākrāntābhyām mandākrāntaiḥ mandākrāntebhiḥ
Dativemandākrāntāya mandākrāntābhyām mandākrāntebhyaḥ
Ablativemandākrāntāt mandākrāntābhyām mandākrāntebhyaḥ
Genitivemandākrāntasya mandākrāntayoḥ mandākrāntānām
Locativemandākrānte mandākrāntayoḥ mandākrānteṣu

Compound mandākrānta -

Adverb -mandākrāntam -mandākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria