Declension table of ?mandābhiniveśa

Deva

NeuterSingularDualPlural
Nominativemandābhiniveśam mandābhiniveśe mandābhiniveśāni
Vocativemandābhiniveśa mandābhiniveśe mandābhiniveśāni
Accusativemandābhiniveśam mandābhiniveśe mandābhiniveśāni
Instrumentalmandābhiniveśena mandābhiniveśābhyām mandābhiniveśaiḥ
Dativemandābhiniveśāya mandābhiniveśābhyām mandābhiniveśebhyaḥ
Ablativemandābhiniveśāt mandābhiniveśābhyām mandābhiniveśebhyaḥ
Genitivemandābhiniveśasya mandābhiniveśayoḥ mandābhiniveśānām
Locativemandābhiniveśe mandābhiniveśayoḥ mandābhiniveśeṣu

Compound mandābhiniveśa -

Adverb -mandābhiniveśam -mandābhiniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria