सुबन्तावली ?मन्दाभिनिवेश

Roma

पुमान्एकद्विबहु
प्रथमामन्दाभिनिवेशः मन्दाभिनिवेशौ मन्दाभिनिवेशाः
सम्बोधनम्मन्दाभिनिवेश मन्दाभिनिवेशौ मन्दाभिनिवेशाः
द्वितीयामन्दाभिनिवेशम् मन्दाभिनिवेशौ मन्दाभिनिवेशान्
तृतीयामन्दाभिनिवेशेन मन्दाभिनिवेशाभ्याम् मन्दाभिनिवेशैः मन्दाभिनिवेशेभिः
चतुर्थीमन्दाभिनिवेशाय मन्दाभिनिवेशाभ्याम् मन्दाभिनिवेशेभ्यः
पञ्चमीमन्दाभिनिवेशात् मन्दाभिनिवेशाभ्याम् मन्दाभिनिवेशेभ्यः
षष्ठीमन्दाभिनिवेशस्य मन्दाभिनिवेशयोः मन्दाभिनिवेशानाम्
सप्तमीमन्दाभिनिवेशे मन्दाभिनिवेशयोः मन्दाभिनिवेशेषु

समास मन्दाभिनिवेश

अव्यय ॰मन्दाभिनिवेशम् ॰मन्दाभिनिवेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria