Declension table of ?manasyitavya

Deva

MasculineSingularDualPlural
Nominativemanasyitavyaḥ manasyitavyau manasyitavyāḥ
Vocativemanasyitavya manasyitavyau manasyitavyāḥ
Accusativemanasyitavyam manasyitavyau manasyitavyān
Instrumentalmanasyitavyena manasyitavyābhyām manasyitavyaiḥ manasyitavyebhiḥ
Dativemanasyitavyāya manasyitavyābhyām manasyitavyebhyaḥ
Ablativemanasyitavyāt manasyitavyābhyām manasyitavyebhyaḥ
Genitivemanasyitavyasya manasyitavyayoḥ manasyitavyānām
Locativemanasyitavye manasyitavyayoḥ manasyitavyeṣu

Compound manasyitavya -

Adverb -manasyitavyam -manasyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria