Declension table of ?manasyiṣyat

Deva

MasculineSingularDualPlural
Nominativemanasyiṣyan manasyiṣyantau manasyiṣyantaḥ
Vocativemanasyiṣyan manasyiṣyantau manasyiṣyantaḥ
Accusativemanasyiṣyantam manasyiṣyantau manasyiṣyataḥ
Instrumentalmanasyiṣyatā manasyiṣyadbhyām manasyiṣyadbhiḥ
Dativemanasyiṣyate manasyiṣyadbhyām manasyiṣyadbhyaḥ
Ablativemanasyiṣyataḥ manasyiṣyadbhyām manasyiṣyadbhyaḥ
Genitivemanasyiṣyataḥ manasyiṣyatoḥ manasyiṣyatām
Locativemanasyiṣyati manasyiṣyatoḥ manasyiṣyatsu

Compound manasyiṣyat -

Adverb -manasyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria