Declension table of ?manasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemanasyiṣyamāṇā manasyiṣyamāṇe manasyiṣyamāṇāḥ
Vocativemanasyiṣyamāṇe manasyiṣyamāṇe manasyiṣyamāṇāḥ
Accusativemanasyiṣyamāṇām manasyiṣyamāṇe manasyiṣyamāṇāḥ
Instrumentalmanasyiṣyamāṇayā manasyiṣyamāṇābhyām manasyiṣyamāṇābhiḥ
Dativemanasyiṣyamāṇāyai manasyiṣyamāṇābhyām manasyiṣyamāṇābhyaḥ
Ablativemanasyiṣyamāṇāyāḥ manasyiṣyamāṇābhyām manasyiṣyamāṇābhyaḥ
Genitivemanasyiṣyamāṇāyāḥ manasyiṣyamāṇayoḥ manasyiṣyamāṇānām
Locativemanasyiṣyamāṇāyām manasyiṣyamāṇayoḥ manasyiṣyamāṇāsu

Adverb -manasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria