Declension table of ?manasyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemanasyiṣyamāṇam manasyiṣyamāṇe manasyiṣyamāṇāni
Vocativemanasyiṣyamāṇa manasyiṣyamāṇe manasyiṣyamāṇāni
Accusativemanasyiṣyamāṇam manasyiṣyamāṇe manasyiṣyamāṇāni
Instrumentalmanasyiṣyamāṇena manasyiṣyamāṇābhyām manasyiṣyamāṇaiḥ
Dativemanasyiṣyamāṇāya manasyiṣyamāṇābhyām manasyiṣyamāṇebhyaḥ
Ablativemanasyiṣyamāṇāt manasyiṣyamāṇābhyām manasyiṣyamāṇebhyaḥ
Genitivemanasyiṣyamāṇasya manasyiṣyamāṇayoḥ manasyiṣyamāṇānām
Locativemanasyiṣyamāṇe manasyiṣyamāṇayoḥ manasyiṣyamāṇeṣu

Compound manasyiṣyamāṇa -

Adverb -manasyiṣyamāṇam -manasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria