Declension table of ?manasyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemanasyiṣyamāṇaḥ manasyiṣyamāṇau manasyiṣyamāṇāḥ
Vocativemanasyiṣyamāṇa manasyiṣyamāṇau manasyiṣyamāṇāḥ
Accusativemanasyiṣyamāṇam manasyiṣyamāṇau manasyiṣyamāṇān
Instrumentalmanasyiṣyamāṇena manasyiṣyamāṇābhyām manasyiṣyamāṇaiḥ manasyiṣyamāṇebhiḥ
Dativemanasyiṣyamāṇāya manasyiṣyamāṇābhyām manasyiṣyamāṇebhyaḥ
Ablativemanasyiṣyamāṇāt manasyiṣyamāṇābhyām manasyiṣyamāṇebhyaḥ
Genitivemanasyiṣyamāṇasya manasyiṣyamāṇayoḥ manasyiṣyamāṇānām
Locativemanasyiṣyamāṇe manasyiṣyamāṇayoḥ manasyiṣyamāṇeṣu

Compound manasyiṣyamāṇa -

Adverb -manasyiṣyamāṇam -manasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria